A 146-12 Kubjikāmata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 146/12
Title: Kubjikāmata
Dimensions: 32 x 12.5 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4959
Remarks:


Reel No. A 146-12 Inventory No. 35990

Title Kubjikāmatakādibheda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 96

Lines per Folio 11

Foliation figures in the upper left-hand margin under the title Kubjikāmatam, in the lower right-hand margin under the word rāmaḥ and an abbreviation kā. bhe is written in the top right-hand margin on the verso

Scribe Pūrṇānanda Śarmā

Donor Rājaguru Hemarāja

Place of Deposit NAK

Accession No. 5/4959

Manuscript Features

It seems that the entire MS is copied from Prācīnatālapatra and the date is SAM 315.

After the fol. 96r (after the colophon), the MS contains some other exposures as well.

Excerpts

Beginning

oṃ namo mahābhairavāya ||

samvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhīmā |

sṛṣṭinyāye catuṣkam akulakulagataṃ paṃcakaṃ cānya ṣaṭkam |

catvāraḥ paṃcakonyaḥ punar a(2)pi caturaḥ ṣoḍaśājñābhiṣekaḥ ||

devyāṣṭau mūrttimadhyehasakhapharakalāvindupuṣpaṃ khamudrā ||

bālaṃ kaumāravṛddhaṃ paramaśivakalācakradevī krameṇa |

śrīnāthaṃ candrapuryān (3) nava navakalitaṃ yugmabhedas tu sāram ||

siddhāstrīṇyāvatāraṃ prathamakaliyuge kaṅkaṇe cādhikāram ||

teṣāṃ vaiśiṣyaputrā navapuruṣakrame teṣu madhye dvir aṣṭau || (fol. 1v1–3)

End

sahajonmīlanaṃ śaṃbho sa bhaven matabhājanam ||

kramabhaktiratā ye ca pīṭhārādhanatatparaḥ (!) ||

teṣāṃ ca vācayed deva anyeṣāṃ naiva vācayet ||

graṃthopajīvikāye ca kapaṭavrata(4)cāriṇaḥ ||

eteṣāṃ saha saṃbhāsaṃ kramaṃ naiva pradarśayet ||

iti gopyaṃ kādiśāstraṃ merumārgād vinirgatam ||     || (fol. 96r3–4)

Colophon

iti śrīkādibhede śrīkubjikāmate śrīpaścimānva(5)ye śrīambāvatārite śrīmahāmeruvinirgate āgamopadeśavarṇano nāma ṣaḍviṃśati[[ta]]ma ānandaḥ ||     || saṃvat 315 vaiśākhakṛṣṇa ekādaśyām ity antā(6)l likhitāt prācīnatāḍapatrapustakāt (!) svakīyabhāratībhavanārthaṃ śrīmadrāja[[guru]]hemarājavidvadvareṇa pūrṇānandaśarmadvārā likhitam iti śubham ||      || (fol. 96r4–6)

Microfilm Details

Reel No. A 146/12

Date of Filming 07-10-1971

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r and 64v–65r and fol. 3 and 4 are in reverse order

Catalogued by MS

Date 19-01-2007

Bibliography